चमरः _camarḥ

चमरः _camarḥ
चमरः [चम्-अरच् Uṇ.3.31] A kind of deer.
-रः, -रम् A chowrie most usually made of the tail of Chamara.
-री 1 A shoot, sprout (मञ्जरी).
-2 The female Chamara; यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति बालव्यजने- श्चमर्यः Ku.1.13,48; Śi.4.6; Me.53; केशेषु चमरीं हन्ति सीम्नि पुष्करको हतः Udb.; cf. चमरं चामरे स्त्री तु मञ्जरीमृग- भेदयोः Medinī.
-Comp. -पुच्छम् the tail of Chamara used as a fan. (
-च्छः) a squirrel.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем решить контрольную работу

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”