- चमरः _camarḥ
- चमरः [चम्-अरच् Uṇ.3.31] A kind of deer.-रः, -रम् A chowrie most usually made of the tail of Chamara.-री 1 A shoot, sprout (मञ्जरी).-2 The female Chamara; यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति बालव्यजने- श्चमर्यः Ku.1.13,48; Śi.4.6; Me.53; केशेषु चमरीं हन्ति सीम्नि पुष्करको हतः Udb.; cf. चमरं चामरे स्त्री तु मञ्जरीमृग- भेदयोः Medinī.-Comp. -पुच्छम् the tail of Chamara used as a fan. (-च्छः) a squirrel.
Sanskrit-English dictionary. 2013.